सुबन्तावली ?दैविकधर्मनिरूपण

Roma

नपुंसकम्एकद्विबहु
प्रथमादैविकधर्मनिरूपणम् दैविकधर्मनिरूपणे दैविकधर्मनिरूपणानि
सम्बोधनम्दैविकधर्मनिरूपण दैविकधर्मनिरूपणे दैविकधर्मनिरूपणानि
द्वितीयादैविकधर्मनिरूपणम् दैविकधर्मनिरूपणे दैविकधर्मनिरूपणानि
तृतीयादैविकधर्मनिरूपणेन दैविकधर्मनिरूपणाभ्याम् दैविकधर्मनिरूपणैः
चतुर्थीदैविकधर्मनिरूपणाय दैविकधर्मनिरूपणाभ्याम् दैविकधर्मनिरूपणेभ्यः
पञ्चमीदैविकधर्मनिरूपणात् दैविकधर्मनिरूपणाभ्याम् दैविकधर्मनिरूपणेभ्यः
षष्ठीदैविकधर्मनिरूपणस्य दैविकधर्मनिरूपणयोः दैविकधर्मनिरूपणानाम्
सप्तमीदैविकधर्मनिरूपणे दैविकधर्मनिरूपणयोः दैविकधर्मनिरूपणेषु

समास दैविकधर्मनिरूपण

अव्यय ॰दैविकधर्मनिरूपणम् ॰दैविकधर्मनिरूपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria