Declension table of ?daivataparā

Deva

FeminineSingularDualPlural
Nominativedaivataparā daivatapare daivataparāḥ
Vocativedaivatapare daivatapare daivataparāḥ
Accusativedaivataparām daivatapare daivataparāḥ
Instrumentaldaivataparayā daivataparābhyām daivataparābhiḥ
Dativedaivataparāyai daivataparābhyām daivataparābhyaḥ
Ablativedaivataparāyāḥ daivataparābhyām daivataparābhyaḥ
Genitivedaivataparāyāḥ daivataparayoḥ daivataparāṇām
Locativedaivataparāyām daivataparayoḥ daivataparāsu

Adverb -daivataparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria