सुबन्तावली ?दैवतपरा

Roma

स्त्रीएकद्विबहु
प्रथमादैवतपरा दैवतपरे दैवतपराः
सम्बोधनम्दैवतपरे दैवतपरे दैवतपराः
द्वितीयादैवतपराम् दैवतपरे दैवतपराः
तृतीयादैवतपरया दैवतपराभ्याम् दैवतपराभिः
चतुर्थीदैवतपरायै दैवतपराभ्याम् दैवतपराभ्यः
पञ्चमीदैवतपरायाः दैवतपराभ्याम् दैवतपराभ्यः
षष्ठीदैवतपरायाः दैवतपरयोः दैवतपराणाम्
सप्तमीदैवतपरायाम् दैवतपरयोः दैवतपरासु

अव्यय ॰दैवतपरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria