Declension table of ?daivajñaśarman

Deva

MasculineSingularDualPlural
Nominativedaivajñaśarmā daivajñaśarmāṇau daivajñaśarmāṇaḥ
Vocativedaivajñaśarman daivajñaśarmāṇau daivajñaśarmāṇaḥ
Accusativedaivajñaśarmāṇam daivajñaśarmāṇau daivajñaśarmaṇaḥ
Instrumentaldaivajñaśarmaṇā daivajñaśarmabhyām daivajñaśarmabhiḥ
Dativedaivajñaśarmaṇe daivajñaśarmabhyām daivajñaśarmabhyaḥ
Ablativedaivajñaśarmaṇaḥ daivajñaśarmabhyām daivajñaśarmabhyaḥ
Genitivedaivajñaśarmaṇaḥ daivajñaśarmaṇoḥ daivajñaśarmaṇām
Locativedaivajñaśarmaṇi daivajñaśarmaṇoḥ daivajñaśarmasu

Compound daivajñaśarma -

Adverb -daivajñaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria