सुबन्तावली ?दैवज्ञशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमादैवज्ञशर्मा दैवज्ञशर्माणौ दैवज्ञशर्माणः
सम्बोधनम्दैवज्ञशर्मन् दैवज्ञशर्माणौ दैवज्ञशर्माणः
द्वितीयादैवज्ञशर्माणम् दैवज्ञशर्माणौ दैवज्ञशर्मणः
तृतीयादैवज्ञशर्मणा दैवज्ञशर्मभ्याम् दैवज्ञशर्मभिः
चतुर्थीदैवज्ञशर्मणे दैवज्ञशर्मभ्याम् दैवज्ञशर्मभ्यः
पञ्चमीदैवज्ञशर्मणः दैवज्ञशर्मभ्याम् दैवज्ञशर्मभ्यः
षष्ठीदैवज्ञशर्मणः दैवज्ञशर्मणोः दैवज्ञशर्मणाम्
सप्तमीदैवज्ञशर्मणि दैवज्ञशर्मणोः दैवज्ञशर्मसु

समास दैवज्ञशर्म

अव्यय ॰दैवज्ञशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria