Declension table of ?daivajñavallabha

Deva

MasculineSingularDualPlural
Nominativedaivajñavallabhaḥ daivajñavallabhau daivajñavallabhāḥ
Vocativedaivajñavallabha daivajñavallabhau daivajñavallabhāḥ
Accusativedaivajñavallabham daivajñavallabhau daivajñavallabhān
Instrumentaldaivajñavallabhena daivajñavallabhābhyām daivajñavallabhaiḥ daivajñavallabhebhiḥ
Dativedaivajñavallabhāya daivajñavallabhābhyām daivajñavallabhebhyaḥ
Ablativedaivajñavallabhāt daivajñavallabhābhyām daivajñavallabhebhyaḥ
Genitivedaivajñavallabhasya daivajñavallabhayoḥ daivajñavallabhānām
Locativedaivajñavallabhe daivajñavallabhayoḥ daivajñavallabheṣu

Compound daivajñavallabha -

Adverb -daivajñavallabham -daivajñavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria