सुबन्तावली ?दैवज्ञवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमादैवज्ञवल्लभः दैवज्ञवल्लभौ दैवज्ञवल्लभाः
सम्बोधनम्दैवज्ञवल्लभ दैवज्ञवल्लभौ दैवज्ञवल्लभाः
द्वितीयादैवज्ञवल्लभम् दैवज्ञवल्लभौ दैवज्ञवल्लभान्
तृतीयादैवज्ञवल्लभेन दैवज्ञवल्लभाभ्याम् दैवज्ञवल्लभैः दैवज्ञवल्लभेभिः
चतुर्थीदैवज्ञवल्लभाय दैवज्ञवल्लभाभ्याम् दैवज्ञवल्लभेभ्यः
पञ्चमीदैवज्ञवल्लभात् दैवज्ञवल्लभाभ्याम् दैवज्ञवल्लभेभ्यः
षष्ठीदैवज्ञवल्लभस्य दैवज्ञवल्लभयोः दैवज्ञवल्लभानाम्
सप्तमीदैवज्ञवल्लभे दैवज्ञवल्लभयोः दैवज्ञवल्लभेषु

समास दैवज्ञवल्लभ

अव्यय ॰दैवज्ञवल्लभम् ॰दैवज्ञवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria