Declension table of ?daivajñamukhamaṇḍana

Deva

NeuterSingularDualPlural
Nominativedaivajñamukhamaṇḍanam daivajñamukhamaṇḍane daivajñamukhamaṇḍanāni
Vocativedaivajñamukhamaṇḍana daivajñamukhamaṇḍane daivajñamukhamaṇḍanāni
Accusativedaivajñamukhamaṇḍanam daivajñamukhamaṇḍane daivajñamukhamaṇḍanāni
Instrumentaldaivajñamukhamaṇḍanena daivajñamukhamaṇḍanābhyām daivajñamukhamaṇḍanaiḥ
Dativedaivajñamukhamaṇḍanāya daivajñamukhamaṇḍanābhyām daivajñamukhamaṇḍanebhyaḥ
Ablativedaivajñamukhamaṇḍanāt daivajñamukhamaṇḍanābhyām daivajñamukhamaṇḍanebhyaḥ
Genitivedaivajñamukhamaṇḍanasya daivajñamukhamaṇḍanayoḥ daivajñamukhamaṇḍanānām
Locativedaivajñamukhamaṇḍane daivajñamukhamaṇḍanayoḥ daivajñamukhamaṇḍaneṣu

Compound daivajñamukhamaṇḍana -

Adverb -daivajñamukhamaṇḍanam -daivajñamukhamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria