सुबन्तावली ?दैवज्ञमुखमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमादैवज्ञमुखमण्डनम् दैवज्ञमुखमण्डने दैवज्ञमुखमण्डनानि
सम्बोधनम्दैवज्ञमुखमण्डन दैवज्ञमुखमण्डने दैवज्ञमुखमण्डनानि
द्वितीयादैवज्ञमुखमण्डनम् दैवज्ञमुखमण्डने दैवज्ञमुखमण्डनानि
तृतीयादैवज्ञमुखमण्डनेन दैवज्ञमुखमण्डनाभ्याम् दैवज्ञमुखमण्डनैः
चतुर्थीदैवज्ञमुखमण्डनाय दैवज्ञमुखमण्डनाभ्याम् दैवज्ञमुखमण्डनेभ्यः
पञ्चमीदैवज्ञमुखमण्डनात् दैवज्ञमुखमण्डनाभ्याम् दैवज्ञमुखमण्डनेभ्यः
षष्ठीदैवज्ञमुखमण्डनस्य दैवज्ञमुखमण्डनयोः दैवज्ञमुखमण्डनानाम्
सप्तमीदैवज्ञमुखमण्डने दैवज्ञमुखमण्डनयोः दैवज्ञमुखमण्डनेषु

समास दैवज्ञमुखमण्डन

अव्यय ॰दैवज्ञमुखमण्डनम् ॰दैवज्ञमुखमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria