Declension table of ?daivajñakalānidhi

Deva

MasculineSingularDualPlural
Nominativedaivajñakalānidhiḥ daivajñakalānidhī daivajñakalānidhayaḥ
Vocativedaivajñakalānidhe daivajñakalānidhī daivajñakalānidhayaḥ
Accusativedaivajñakalānidhim daivajñakalānidhī daivajñakalānidhīn
Instrumentaldaivajñakalānidhinā daivajñakalānidhibhyām daivajñakalānidhibhiḥ
Dativedaivajñakalānidhaye daivajñakalānidhibhyām daivajñakalānidhibhyaḥ
Ablativedaivajñakalānidheḥ daivajñakalānidhibhyām daivajñakalānidhibhyaḥ
Genitivedaivajñakalānidheḥ daivajñakalānidhyoḥ daivajñakalānidhīnām
Locativedaivajñakalānidhau daivajñakalānidhyoḥ daivajñakalānidhiṣu

Compound daivajñakalānidhi -

Adverb -daivajñakalānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria