सुबन्तावली ?दैवज्ञकलानिधि

Roma

पुमान्एकद्विबहु
प्रथमादैवज्ञकलानिधिः दैवज्ञकलानिधी दैवज्ञकलानिधयः
सम्बोधनम्दैवज्ञकलानिधे दैवज्ञकलानिधी दैवज्ञकलानिधयः
द्वितीयादैवज्ञकलानिधिम् दैवज्ञकलानिधी दैवज्ञकलानिधीन्
तृतीयादैवज्ञकलानिधिना दैवज्ञकलानिधिभ्याम् दैवज्ञकलानिधिभिः
चतुर्थीदैवज्ञकलानिधये दैवज्ञकलानिधिभ्याम् दैवज्ञकलानिधिभ्यः
पञ्चमीदैवज्ञकलानिधेः दैवज्ञकलानिधिभ्याम् दैवज्ञकलानिधिभ्यः
षष्ठीदैवज्ञकलानिधेः दैवज्ञकलानिध्योः दैवज्ञकलानिधीनाम्
सप्तमीदैवज्ञकलानिधौ दैवज्ञकलानिध्योः दैवज्ञकलानिधिषु

समास दैवज्ञकलानिधि

अव्यय ॰दैवज्ञकलानिधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria