Declension table of ?daivahava

Deva

MasculineSingularDualPlural
Nominativedaivahavaḥ daivahavau daivahavāḥ
Vocativedaivahava daivahavau daivahavāḥ
Accusativedaivahavam daivahavau daivahavān
Instrumentaldaivahavena daivahavābhyām daivahavaiḥ daivahavebhiḥ
Dativedaivahavāya daivahavābhyām daivahavebhyaḥ
Ablativedaivahavāt daivahavābhyām daivahavebhyaḥ
Genitivedaivahavasya daivahavayoḥ daivahavānām
Locativedaivahave daivahavayoḥ daivahaveṣu

Compound daivahava -

Adverb -daivahavam -daivahavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria