सुबन्तावली ?दैवहव

Roma

पुमान्एकद्विबहु
प्रथमादैवहवः दैवहवौ दैवहवाः
सम्बोधनम्दैवहव दैवहवौ दैवहवाः
द्वितीयादैवहवम् दैवहवौ दैवहवान्
तृतीयादैवहवेन दैवहवाभ्याम् दैवहवैः दैवहवेभिः
चतुर्थीदैवहवाय दैवहवाभ्याम् दैवहवेभ्यः
पञ्चमीदैवहवात् दैवहवाभ्याम् दैवहवेभ्यः
षष्ठीदैवहवस्य दैवहवयोः दैवहवानाम्
सप्तमीदैवहवे दैवहवयोः दैवहवेषु

समास दैवहव

अव्यय ॰दैवहवम् ॰दैवहवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria