Declension table of daivahataka

Deva

NeuterSingularDualPlural
Nominativedaivahatakam daivahatake daivahatakāni
Vocativedaivahataka daivahatake daivahatakāni
Accusativedaivahatakam daivahatake daivahatakāni
Instrumentaldaivahatakena daivahatakābhyām daivahatakaiḥ
Dativedaivahatakāya daivahatakābhyām daivahatakebhyaḥ
Ablativedaivahatakāt daivahatakābhyām daivahatakebhyaḥ
Genitivedaivahatakasya daivahatakayoḥ daivahatakānām
Locativedaivahatake daivahatakayoḥ daivahatakeṣu

Compound daivahataka -

Adverb -daivahatakam -daivahatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria