सुबन्तावली दैवहतक

Roma

नपुंसकम्एकद्विबहु
प्रथमादैवहतकम् दैवहतके दैवहतकानि
सम्बोधनम्दैवहतक दैवहतके दैवहतकानि
द्वितीयादैवहतकम् दैवहतके दैवहतकानि
तृतीयादैवहतकेन दैवहतकाभ्याम् दैवहतकैः
चतुर्थीदैवहतकाय दैवहतकाभ्याम् दैवहतकेभ्यः
पञ्चमीदैवहतकात् दैवहतकाभ्याम् दैवहतकेभ्यः
षष्ठीदैवहतकस्य दैवहतकयोः दैवहतकानाम्
सप्तमीदैवहतके दैवहतकयोः दैवहतकेषु

समास दैवहतक

अव्यय ॰दैवहतकम् ॰दैवहतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria