Declension table of ?daityadānavamardana

Deva

MasculineSingularDualPlural
Nominativedaityadānavamardanaḥ daityadānavamardanau daityadānavamardanāḥ
Vocativedaityadānavamardana daityadānavamardanau daityadānavamardanāḥ
Accusativedaityadānavamardanam daityadānavamardanau daityadānavamardanān
Instrumentaldaityadānavamardanena daityadānavamardanābhyām daityadānavamardanaiḥ daityadānavamardanebhiḥ
Dativedaityadānavamardanāya daityadānavamardanābhyām daityadānavamardanebhyaḥ
Ablativedaityadānavamardanāt daityadānavamardanābhyām daityadānavamardanebhyaḥ
Genitivedaityadānavamardanasya daityadānavamardanayoḥ daityadānavamardanānām
Locativedaityadānavamardane daityadānavamardanayoḥ daityadānavamardaneṣu

Compound daityadānavamardana -

Adverb -daityadānavamardanam -daityadānavamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria