सुबन्तावली ?दैत्यदानवमर्दन

Roma

पुमान्एकद्विबहु
प्रथमादैत्यदानवमर्दनः दैत्यदानवमर्दनौ दैत्यदानवमर्दनाः
सम्बोधनम्दैत्यदानवमर्दन दैत्यदानवमर्दनौ दैत्यदानवमर्दनाः
द्वितीयादैत्यदानवमर्दनम् दैत्यदानवमर्दनौ दैत्यदानवमर्दनान्
तृतीयादैत्यदानवमर्दनेन दैत्यदानवमर्दनाभ्याम् दैत्यदानवमर्दनैः दैत्यदानवमर्दनेभिः
चतुर्थीदैत्यदानवमर्दनाय दैत्यदानवमर्दनाभ्याम् दैत्यदानवमर्दनेभ्यः
पञ्चमीदैत्यदानवमर्दनात् दैत्यदानवमर्दनाभ्याम् दैत्यदानवमर्दनेभ्यः
षष्ठीदैत्यदानवमर्दनस्य दैत्यदानवमर्दनयोः दैत्यदानवमर्दनानाम्
सप्तमीदैत्यदानवमर्दने दैत्यदानवमर्दनयोः दैत्यदानवमर्दनेषु

समास दैत्यदानवमर्दन

अव्यय ॰दैत्यदानवमर्दनम् ॰दैत्यदानवमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria