Declension table of ?daityāripaṇḍita

Deva

MasculineSingularDualPlural
Nominativedaityāripaṇḍitaḥ daityāripaṇḍitau daityāripaṇḍitāḥ
Vocativedaityāripaṇḍita daityāripaṇḍitau daityāripaṇḍitāḥ
Accusativedaityāripaṇḍitam daityāripaṇḍitau daityāripaṇḍitān
Instrumentaldaityāripaṇḍitena daityāripaṇḍitābhyām daityāripaṇḍitaiḥ daityāripaṇḍitebhiḥ
Dativedaityāripaṇḍitāya daityāripaṇḍitābhyām daityāripaṇḍitebhyaḥ
Ablativedaityāripaṇḍitāt daityāripaṇḍitābhyām daityāripaṇḍitebhyaḥ
Genitivedaityāripaṇḍitasya daityāripaṇḍitayoḥ daityāripaṇḍitānām
Locativedaityāripaṇḍite daityāripaṇḍitayoḥ daityāripaṇḍiteṣu

Compound daityāripaṇḍita -

Adverb -daityāripaṇḍitam -daityāripaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria