सुबन्तावली ?दैत्यारिपण्डित

Roma

पुमान्एकद्विबहु
प्रथमादैत्यारिपण्डितः दैत्यारिपण्डितौ दैत्यारिपण्डिताः
सम्बोधनम्दैत्यारिपण्डित दैत्यारिपण्डितौ दैत्यारिपण्डिताः
द्वितीयादैत्यारिपण्डितम् दैत्यारिपण्डितौ दैत्यारिपण्डितान्
तृतीयादैत्यारिपण्डितेन दैत्यारिपण्डिताभ्याम् दैत्यारिपण्डितैः दैत्यारिपण्डितेभिः
चतुर्थीदैत्यारिपण्डिताय दैत्यारिपण्डिताभ्याम् दैत्यारिपण्डितेभ्यः
पञ्चमीदैत्यारिपण्डितात् दैत्यारिपण्डिताभ्याम् दैत्यारिपण्डितेभ्यः
षष्ठीदैत्यारिपण्डितस्य दैत्यारिपण्डितयोः दैत्यारिपण्डितानाम्
सप्तमीदैत्यारिपण्डिते दैत्यारिपण्डितयोः दैत्यारिपण्डितेषु

समास दैत्यारिपण्डित

अव्यय ॰दैत्यारिपण्डितम् ॰दैत्यारिपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria