Declension table of ?dainandinasadācāradarpaṇa

Deva

MasculineSingularDualPlural
Nominativedainandinasadācāradarpaṇaḥ dainandinasadācāradarpaṇau dainandinasadācāradarpaṇāḥ
Vocativedainandinasadācāradarpaṇa dainandinasadācāradarpaṇau dainandinasadācāradarpaṇāḥ
Accusativedainandinasadācāradarpaṇam dainandinasadācāradarpaṇau dainandinasadācāradarpaṇān
Instrumentaldainandinasadācāradarpaṇena dainandinasadācāradarpaṇābhyām dainandinasadācāradarpaṇaiḥ dainandinasadācāradarpaṇebhiḥ
Dativedainandinasadācāradarpaṇāya dainandinasadācāradarpaṇābhyām dainandinasadācāradarpaṇebhyaḥ
Ablativedainandinasadācāradarpaṇāt dainandinasadācāradarpaṇābhyām dainandinasadācāradarpaṇebhyaḥ
Genitivedainandinasadācāradarpaṇasya dainandinasadācāradarpaṇayoḥ dainandinasadācāradarpaṇānām
Locativedainandinasadācāradarpaṇe dainandinasadācāradarpaṇayoḥ dainandinasadācāradarpaṇeṣu

Compound dainandinasadācāradarpaṇa -

Adverb -dainandinasadācāradarpaṇam -dainandinasadācāradarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria