सुबन्तावली ?दैनन्दिनसदाचारदर्पण

Roma

पुमान्एकद्विबहु
प्रथमादैनन्दिनसदाचारदर्पणः दैनन्दिनसदाचारदर्पणौ दैनन्दिनसदाचारदर्पणाः
सम्बोधनम्दैनन्दिनसदाचारदर्पण दैनन्दिनसदाचारदर्पणौ दैनन्दिनसदाचारदर्पणाः
द्वितीयादैनन्दिनसदाचारदर्पणम् दैनन्दिनसदाचारदर्पणौ दैनन्दिनसदाचारदर्पणान्
तृतीयादैनन्दिनसदाचारदर्पणेन दैनन्दिनसदाचारदर्पणाभ्याम् दैनन्दिनसदाचारदर्पणैः दैनन्दिनसदाचारदर्पणेभिः
चतुर्थीदैनन्दिनसदाचारदर्पणाय दैनन्दिनसदाचारदर्पणाभ्याम् दैनन्दिनसदाचारदर्पणेभ्यः
पञ्चमीदैनन्दिनसदाचारदर्पणात् दैनन्दिनसदाचारदर्पणाभ्याम् दैनन्दिनसदाचारदर्पणेभ्यः
षष्ठीदैनन्दिनसदाचारदर्पणस्य दैनन्दिनसदाचारदर्पणयोः दैनन्दिनसदाचारदर्पणानाम्
सप्तमीदैनन्दिनसदाचारदर्पणे दैनन्दिनसदाचारदर्पणयोः दैनन्दिनसदाचारदर्पणेषु

समास दैनन्दिनसदाचारदर्पण

अव्यय ॰दैनन्दिनसदाचारदर्पणम् ॰दैनन्दिनसदाचारदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria