Declension table of ?dahati

Deva

MasculineSingularDualPlural
Nominativedahatiḥ dahatī dahatayaḥ
Vocativedahate dahatī dahatayaḥ
Accusativedahatim dahatī dahatīn
Instrumentaldahatinā dahatibhyām dahatibhiḥ
Dativedahataye dahatibhyām dahatibhyaḥ
Ablativedahateḥ dahatibhyām dahatibhyaḥ
Genitivedahateḥ dahatyoḥ dahatīnām
Locativedahatau dahatyoḥ dahatiṣu

Compound dahati -

Adverb -dahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria