सुबन्तावली ?दहति

Roma

पुमान्एकद्विबहु
प्रथमादहतिः दहती दहतयः
सम्बोधनम्दहते दहती दहतयः
द्वितीयादहतिम् दहती दहतीन्
तृतीयादहतिना दहतिभ्याम् दहतिभिः
चतुर्थीदहतये दहतिभ्याम् दहतिभ्यः
पञ्चमीदहतेः दहतिभ्याम् दहतिभ्यः
षष्ठीदहतेः दहत्योः दहतीनाम्
सप्तमीदहतौ दहत्योः दहतिषु

समास दहति

अव्यय ॰दहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria