Declension table of ?dahanopala

Deva

MasculineSingularDualPlural
Nominativedahanopalaḥ dahanopalau dahanopalāḥ
Vocativedahanopala dahanopalau dahanopalāḥ
Accusativedahanopalam dahanopalau dahanopalān
Instrumentaldahanopalena dahanopalābhyām dahanopalaiḥ dahanopalebhiḥ
Dativedahanopalāya dahanopalābhyām dahanopalebhyaḥ
Ablativedahanopalāt dahanopalābhyām dahanopalebhyaḥ
Genitivedahanopalasya dahanopalayoḥ dahanopalānām
Locativedahanopale dahanopalayoḥ dahanopaleṣu

Compound dahanopala -

Adverb -dahanopalam -dahanopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria