सुबन्तावली ?दहनोपल

Roma

पुमान्एकद्विबहु
प्रथमादहनोपलः दहनोपलौ दहनोपलाः
सम्बोधनम्दहनोपल दहनोपलौ दहनोपलाः
द्वितीयादहनोपलम् दहनोपलौ दहनोपलान्
तृतीयादहनोपलेन दहनोपलाभ्याम् दहनोपलैः दहनोपलेभिः
चतुर्थीदहनोपलाय दहनोपलाभ्याम् दहनोपलेभ्यः
पञ्चमीदहनोपलात् दहनोपलाभ्याम् दहनोपलेभ्यः
षष्ठीदहनोपलस्य दहनोपलयोः दहनोपलानाम्
सप्तमीदहनोपले दहनोपलयोः दहनोपलेषु

समास दहनोपल

अव्यय ॰दहनोपलम् ॰दहनोपलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria