Declension table of ?dahanagarbha

Deva

NeuterSingularDualPlural
Nominativedahanagarbham dahanagarbhe dahanagarbhāṇi
Vocativedahanagarbha dahanagarbhe dahanagarbhāṇi
Accusativedahanagarbham dahanagarbhe dahanagarbhāṇi
Instrumentaldahanagarbheṇa dahanagarbhābhyām dahanagarbhaiḥ
Dativedahanagarbhāya dahanagarbhābhyām dahanagarbhebhyaḥ
Ablativedahanagarbhāt dahanagarbhābhyām dahanagarbhebhyaḥ
Genitivedahanagarbhasya dahanagarbhayoḥ dahanagarbhāṇām
Locativedahanagarbhe dahanagarbhayoḥ dahanagarbheṣu

Compound dahanagarbha -

Adverb -dahanagarbham -dahanagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria