सुबन्तावली ?दहनगर्भ

Roma

नपुंसकम्एकद्विबहु
प्रथमादहनगर्भम् दहनगर्भे दहनगर्भाणि
सम्बोधनम्दहनगर्भ दहनगर्भे दहनगर्भाणि
द्वितीयादहनगर्भम् दहनगर्भे दहनगर्भाणि
तृतीयादहनगर्भेण दहनगर्भाभ्याम् दहनगर्भैः
चतुर्थीदहनगर्भाय दहनगर्भाभ्याम् दहनगर्भेभ्यः
पञ्चमीदहनगर्भात् दहनगर्भाभ्याम् दहनगर्भेभ्यः
षष्ठीदहनगर्भस्य दहनगर्भयोः दहनगर्भाणाम्
सप्तमीदहनगर्भे दहनगर्भयोः दहनगर्भेषु

समास दहनगर्भ

अव्यय ॰दहनगर्भम् ॰दहनगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria