Declension table of ?dadhyuttaraga

Deva

NeuterSingularDualPlural
Nominativedadhyuttaragam dadhyuttarage dadhyuttaragāṇi
Vocativedadhyuttaraga dadhyuttarage dadhyuttaragāṇi
Accusativedadhyuttaragam dadhyuttarage dadhyuttaragāṇi
Instrumentaldadhyuttarageṇa dadhyuttaragābhyām dadhyuttaragaiḥ
Dativedadhyuttaragāya dadhyuttaragābhyām dadhyuttaragebhyaḥ
Ablativedadhyuttaragāt dadhyuttaragābhyām dadhyuttaragebhyaḥ
Genitivedadhyuttaragasya dadhyuttaragayoḥ dadhyuttaragāṇām
Locativedadhyuttarage dadhyuttaragayoḥ dadhyuttarageṣu

Compound dadhyuttaraga -

Adverb -dadhyuttaragam -dadhyuttaragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria