सुबन्तावली ?दध्युत्तरग

Roma

नपुंसकम्एकद्विबहु
प्रथमादध्युत्तरगम् दध्युत्तरगे दध्युत्तरगाणि
सम्बोधनम्दध्युत्तरग दध्युत्तरगे दध्युत्तरगाणि
द्वितीयादध्युत्तरगम् दध्युत्तरगे दध्युत्तरगाणि
तृतीयादध्युत्तरगेण दध्युत्तरगाभ्याम् दध्युत्तरगैः
चतुर्थीदध्युत्तरगाय दध्युत्तरगाभ्याम् दध्युत्तरगेभ्यः
पञ्चमीदध्युत्तरगात् दध्युत्तरगाभ्याम् दध्युत्तरगेभ्यः
षष्ठीदध्युत्तरगस्य दध्युत्तरगयोः दध्युत्तरगाणाम्
सप्तमीदध्युत्तरगे दध्युत्तरगयोः दध्युत्तरगेषु

समास दध्युत्तरग

अव्यय ॰दध्युत्तरगम् ॰दध्युत्तरगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria