Declension table of ?dadhanvat

Deva

MasculineSingularDualPlural
Nominativedadhanvān dadhanvantau dadhanvantaḥ
Vocativedadhanvan dadhanvantau dadhanvantaḥ
Accusativedadhanvantam dadhanvantau dadhanvataḥ
Instrumentaldadhanvatā dadhanvadbhyām dadhanvadbhiḥ
Dativedadhanvate dadhanvadbhyām dadhanvadbhyaḥ
Ablativedadhanvataḥ dadhanvadbhyām dadhanvadbhyaḥ
Genitivedadhanvataḥ dadhanvatoḥ dadhanvatām
Locativedadhanvati dadhanvatoḥ dadhanvatsu

Compound dadhanvat -

Adverb -dadhanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria