सुबन्तावली ?दधन्वत्

Roma

पुमान्एकद्विबहु
प्रथमादधन्वान् दधन्वन्तौ दधन्वन्तः
सम्बोधनम्दधन्वन् दधन्वन्तौ दधन्वन्तः
द्वितीयादधन्वन्तम् दधन्वन्तौ दधन्वतः
तृतीयादधन्वता दधन्वद्भ्याम् दधन्वद्भिः
चतुर्थीदधन्वते दधन्वद्भ्याम् दधन्वद्भ्यः
पञ्चमीदधन्वतः दधन्वद्भ्याम् दधन्वद्भ्यः
षष्ठीदधन्वतः दधन्वतोः दधन्वताम्
सप्तमीदधन्वति दधन्वतोः दधन्वत्सु

समास दधन्वत्

अव्यय ॰दधन्वन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria