Declension table of ?dāsajana

Deva

MasculineSingularDualPlural
Nominativedāsajanaḥ dāsajanau dāsajanāḥ
Vocativedāsajana dāsajanau dāsajanāḥ
Accusativedāsajanam dāsajanau dāsajanān
Instrumentaldāsajanena dāsajanābhyām dāsajanaiḥ dāsajanebhiḥ
Dativedāsajanāya dāsajanābhyām dāsajanebhyaḥ
Ablativedāsajanāt dāsajanābhyām dāsajanebhyaḥ
Genitivedāsajanasya dāsajanayoḥ dāsajanānām
Locativedāsajane dāsajanayoḥ dāsajaneṣu

Compound dāsajana -

Adverb -dāsajanam -dāsajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria