सुबन्तावली ?दासजन

Roma

पुमान्एकद्विबहु
प्रथमादासजनः दासजनौ दासजनाः
सम्बोधनम्दासजन दासजनौ दासजनाः
द्वितीयादासजनम् दासजनौ दासजनान्
तृतीयादासजनेन दासजनाभ्याम् दासजनैः दासजनेभिः
चतुर्थीदासजनाय दासजनाभ्याम् दासजनेभ्यः
पञ्चमीदासजनात् दासजनाभ्याम् दासजनेभ्यः
षष्ठीदासजनस्य दासजनयोः दासजनानाम्
सप्तमीदासजने दासजनयोः दासजनेषु

समास दासजन

अव्यय ॰दासजनम् ॰दासजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria