Declension table of ?dāruṇavapus

Deva

NeuterSingularDualPlural
Nominativedāruṇavapuḥ dāruṇavapuṣī dāruṇavapūṃṣi
Vocativedāruṇavapuḥ dāruṇavapuṣī dāruṇavapūṃṣi
Accusativedāruṇavapuḥ dāruṇavapuṣī dāruṇavapūṃṣi
Instrumentaldāruṇavapuṣā dāruṇavapurbhyām dāruṇavapurbhiḥ
Dativedāruṇavapuṣe dāruṇavapurbhyām dāruṇavapurbhyaḥ
Ablativedāruṇavapuṣaḥ dāruṇavapurbhyām dāruṇavapurbhyaḥ
Genitivedāruṇavapuṣaḥ dāruṇavapuṣoḥ dāruṇavapuṣām
Locativedāruṇavapuṣi dāruṇavapuṣoḥ dāruṇavapuḥṣu

Compound dāruṇavapus -

Adverb -dāruṇavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria