सुबन्तावली ?दारुणवपुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमादारुणवपुः दारुणवपुषी दारुणवपूंषि
सम्बोधनम्दारुणवपुः दारुणवपुषी दारुणवपूंषि
द्वितीयादारुणवपुः दारुणवपुषी दारुणवपूंषि
तृतीयादारुणवपुषा दारुणवपुर्भ्याम् दारुणवपुर्भिः
चतुर्थीदारुणवपुषे दारुणवपुर्भ्याम् दारुणवपुर्भ्यः
पञ्चमीदारुणवपुषः दारुणवपुर्भ्याम् दारुणवपुर्भ्यः
षष्ठीदारुणवपुषः दारुणवपुषोः दारुणवपुषाम्
सप्तमीदारुणवपुषि दारुणवपुषोः दारुणवपुःषु

समास दारुणवपुस्

अव्यय ॰दारुणवपुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria