Declension table of ?dārṣṭāntikī

Deva

FeminineSingularDualPlural
Nominativedārṣṭāntikī dārṣṭāntikyau dārṣṭāntikyaḥ
Vocativedārṣṭāntiki dārṣṭāntikyau dārṣṭāntikyaḥ
Accusativedārṣṭāntikīm dārṣṭāntikyau dārṣṭāntikīḥ
Instrumentaldārṣṭāntikyā dārṣṭāntikībhyām dārṣṭāntikībhiḥ
Dativedārṣṭāntikyai dārṣṭāntikībhyām dārṣṭāntikībhyaḥ
Ablativedārṣṭāntikyāḥ dārṣṭāntikībhyām dārṣṭāntikībhyaḥ
Genitivedārṣṭāntikyāḥ dārṣṭāntikyoḥ dārṣṭāntikīnām
Locativedārṣṭāntikyām dārṣṭāntikyoḥ dārṣṭāntikīṣu

Compound dārṣṭāntiki - dārṣṭāntikī -

Adverb -dārṣṭāntiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria