सुबन्तावली ?दार्ष्टान्तिकी

Roma

स्त्रीएकद्विबहु
प्रथमादार्ष्टान्तिकी दार्ष्टान्तिक्यौ दार्ष्टान्तिक्यः
सम्बोधनम्दार्ष्टान्तिकि दार्ष्टान्तिक्यौ दार्ष्टान्तिक्यः
द्वितीयादार्ष्टान्तिकीम् दार्ष्टान्तिक्यौ दार्ष्टान्तिकीः
तृतीयादार्ष्टान्तिक्या दार्ष्टान्तिकीभ्याम् दार्ष्टान्तिकीभिः
चतुर्थीदार्ष्टान्तिक्यै दार्ष्टान्तिकीभ्याम् दार्ष्टान्तिकीभ्यः
पञ्चमीदार्ष्टान्तिक्याः दार्ष्टान्तिकीभ्याम् दार्ष्टान्तिकीभ्यः
षष्ठीदार्ष्टान्तिक्याः दार्ष्टान्तिक्योः दार्ष्टान्तिकीनाम्
सप्तमीदार्ष्टान्तिक्याम् दार्ष्टान्तिक्योः दार्ष्टान्तिकीषु

समास दार्ष्टान्तिकि दार्ष्टान्तिकी

अव्यय ॰दार्ष्टान्तिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria