Declension table of ?dānadinakara

Deva

MasculineSingularDualPlural
Nominativedānadinakaraḥ dānadinakarau dānadinakarāḥ
Vocativedānadinakara dānadinakarau dānadinakarāḥ
Accusativedānadinakaram dānadinakarau dānadinakarān
Instrumentaldānadinakareṇa dānadinakarābhyām dānadinakaraiḥ dānadinakarebhiḥ
Dativedānadinakarāya dānadinakarābhyām dānadinakarebhyaḥ
Ablativedānadinakarāt dānadinakarābhyām dānadinakarebhyaḥ
Genitivedānadinakarasya dānadinakarayoḥ dānadinakarāṇām
Locativedānadinakare dānadinakarayoḥ dānadinakareṣu

Compound dānadinakara -

Adverb -dānadinakaram -dānadinakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria