सुबन्तावली ?दानदिनकर

Roma

पुमान्एकद्विबहु
प्रथमादानदिनकरः दानदिनकरौ दानदिनकराः
सम्बोधनम्दानदिनकर दानदिनकरौ दानदिनकराः
द्वितीयादानदिनकरम् दानदिनकरौ दानदिनकरान्
तृतीयादानदिनकरेण दानदिनकराभ्याम् दानदिनकरैः दानदिनकरेभिः
चतुर्थीदानदिनकराय दानदिनकराभ्याम् दानदिनकरेभ्यः
पञ्चमीदानदिनकरात् दानदिनकराभ्याम् दानदिनकरेभ्यः
षष्ठीदानदिनकरस्य दानदिनकरयोः दानदिनकराणाम्
सप्तमीदानदिनकरे दानदिनकरयोः दानदिनकरेषु

समास दानदिनकर

अव्यय ॰दानदिनकरम् ॰दानदिनकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria