Declension table of ?dāmoṣṇīṣya

Deva

MasculineSingularDualPlural
Nominativedāmoṣṇīṣyaḥ dāmoṣṇīṣyau dāmoṣṇīṣyāḥ
Vocativedāmoṣṇīṣya dāmoṣṇīṣyau dāmoṣṇīṣyāḥ
Accusativedāmoṣṇīṣyam dāmoṣṇīṣyau dāmoṣṇīṣyān
Instrumentaldāmoṣṇīṣyeṇa dāmoṣṇīṣyābhyām dāmoṣṇīṣyaiḥ dāmoṣṇīṣyebhiḥ
Dativedāmoṣṇīṣyāya dāmoṣṇīṣyābhyām dāmoṣṇīṣyebhyaḥ
Ablativedāmoṣṇīṣyāt dāmoṣṇīṣyābhyām dāmoṣṇīṣyebhyaḥ
Genitivedāmoṣṇīṣyasya dāmoṣṇīṣyayoḥ dāmoṣṇīṣyāṇām
Locativedāmoṣṇīṣye dāmoṣṇīṣyayoḥ dāmoṣṇīṣyeṣu

Compound dāmoṣṇīṣya -

Adverb -dāmoṣṇīṣyam -dāmoṣṇīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria