सुबन्तावली ?दामोष्णीष्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | दामोष्णीष्यः | दामोष्णीष्यौ | दामोष्णीष्याः |
सम्बोधनम् | दामोष्णीष्य | दामोष्णीष्यौ | दामोष्णीष्याः |
द्वितीया | दामोष्णीष्यम् | दामोष्णीष्यौ | दामोष्णीष्यान् |
तृतीया | दामोष्णीष्येण | दामोष्णीष्याभ्याम् | दामोष्णीष्यैः दामोष्णीष्येभिः |
चतुर्थी | दामोष्णीष्याय | दामोष्णीष्याभ्याम् | दामोष्णीष्येभ्यः |
पञ्चमी | दामोष्णीष्यात् | दामोष्णीष्याभ्याम् | दामोष्णीष्येभ्यः |
षष्ठी | दामोष्णीष्यस्य | दामोष्णीष्ययोः | दामोष्णीष्याणाम् |
सप्तमी | दामोष्णीष्ये | दामोष्णीष्ययोः | दामोष्णीष्येषु |