Declension table of ?dāmadaśa

Deva

MasculineSingularDualPlural
Nominativedāmadaśaḥ dāmadaśau dāmadaśāḥ
Vocativedāmadaśa dāmadaśau dāmadaśāḥ
Accusativedāmadaśam dāmadaśau dāmadaśān
Instrumentaldāmadaśena dāmadaśābhyām dāmadaśaiḥ dāmadaśebhiḥ
Dativedāmadaśāya dāmadaśābhyām dāmadaśebhyaḥ
Ablativedāmadaśāt dāmadaśābhyām dāmadaśebhyaḥ
Genitivedāmadaśasya dāmadaśayoḥ dāmadaśānām
Locativedāmadaśe dāmadaśayoḥ dāmadaśeṣu

Compound dāmadaśa -

Adverb -dāmadaśam -dāmadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria