सुबन्तावली ?दामदश

Roma

पुमान्एकद्विबहु
प्रथमादामदशः दामदशौ दामदशाः
सम्बोधनम्दामदश दामदशौ दामदशाः
द्वितीयादामदशम् दामदशौ दामदशान्
तृतीयादामदशेन दामदशाभ्याम् दामदशैः दामदशेभिः
चतुर्थीदामदशाय दामदशाभ्याम् दामदशेभ्यः
पञ्चमीदामदशात् दामदशाभ्याम् दामदशेभ्यः
षष्ठीदामदशस्य दामदशयोः दामदशानाम्
सप्तमीदामदशे दामदशयोः दामदशेषु

समास दामदश

अव्यय ॰दामदशम् ॰दामदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria