Declension table of ?dākṣigrāmīya

Deva

MasculineSingularDualPlural
Nominativedākṣigrāmīyaḥ dākṣigrāmīyau dākṣigrāmīyāḥ
Vocativedākṣigrāmīya dākṣigrāmīyau dākṣigrāmīyāḥ
Accusativedākṣigrāmīyam dākṣigrāmīyau dākṣigrāmīyān
Instrumentaldākṣigrāmīyeṇa dākṣigrāmīyābhyām dākṣigrāmīyaiḥ dākṣigrāmīyebhiḥ
Dativedākṣigrāmīyāya dākṣigrāmīyābhyām dākṣigrāmīyebhyaḥ
Ablativedākṣigrāmīyāt dākṣigrāmīyābhyām dākṣigrāmīyebhyaḥ
Genitivedākṣigrāmīyasya dākṣigrāmīyayoḥ dākṣigrāmīyāṇām
Locativedākṣigrāmīye dākṣigrāmīyayoḥ dākṣigrāmīyeṣu

Compound dākṣigrāmīya -

Adverb -dākṣigrāmīyam -dākṣigrāmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria