सुबन्तावली ?दाक्षिग्रामीय

Roma

पुमान्एकद्विबहु
प्रथमादाक्षिग्रामीयः दाक्षिग्रामीयौ दाक्षिग्रामीयाः
सम्बोधनम्दाक्षिग्रामीय दाक्षिग्रामीयौ दाक्षिग्रामीयाः
द्वितीयादाक्षिग्रामीयम् दाक्षिग्रामीयौ दाक्षिग्रामीयान्
तृतीयादाक्षिग्रामीयेण दाक्षिग्रामीयाभ्याम् दाक्षिग्रामीयैः दाक्षिग्रामीयेभिः
चतुर्थीदाक्षिग्रामीयाय दाक्षिग्रामीयाभ्याम् दाक्षिग्रामीयेभ्यः
पञ्चमीदाक्षिग्रामीयात् दाक्षिग्रामीयाभ्याम् दाक्षिग्रामीयेभ्यः
षष्ठीदाक्षिग्रामीयस्य दाक्षिग्रामीययोः दाक्षिग्रामीयाणाम्
सप्तमीदाक्षिग्रामीये दाक्षिग्रामीययोः दाक्षिग्रामीयेषु

समास दाक्षिग्रामीय

अव्यय ॰दाक्षिग्रामीयम् ॰दाक्षिग्रामीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria