Declension table of ?dākṣāyaṇayajñika

Deva

NeuterSingularDualPlural
Nominativedākṣāyaṇayajñikam dākṣāyaṇayajñike dākṣāyaṇayajñikāni
Vocativedākṣāyaṇayajñika dākṣāyaṇayajñike dākṣāyaṇayajñikāni
Accusativedākṣāyaṇayajñikam dākṣāyaṇayajñike dākṣāyaṇayajñikāni
Instrumentaldākṣāyaṇayajñikena dākṣāyaṇayajñikābhyām dākṣāyaṇayajñikaiḥ
Dativedākṣāyaṇayajñikāya dākṣāyaṇayajñikābhyām dākṣāyaṇayajñikebhyaḥ
Ablativedākṣāyaṇayajñikāt dākṣāyaṇayajñikābhyām dākṣāyaṇayajñikebhyaḥ
Genitivedākṣāyaṇayajñikasya dākṣāyaṇayajñikayoḥ dākṣāyaṇayajñikānām
Locativedākṣāyaṇayajñike dākṣāyaṇayajñikayoḥ dākṣāyaṇayajñikeṣu

Compound dākṣāyaṇayajñika -

Adverb -dākṣāyaṇayajñikam -dākṣāyaṇayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria