सुबन्तावली ?दाक्षायणयज्ञिक

Roma

नपुंसकम्एकद्विबहु
प्रथमादाक्षायणयज्ञिकम् दाक्षायणयज्ञिके दाक्षायणयज्ञिकानि
सम्बोधनम्दाक्षायणयज्ञिक दाक्षायणयज्ञिके दाक्षायणयज्ञिकानि
द्वितीयादाक्षायणयज्ञिकम् दाक्षायणयज्ञिके दाक्षायणयज्ञिकानि
तृतीयादाक्षायणयज्ञिकेन दाक्षायणयज्ञिकाभ्याम् दाक्षायणयज्ञिकैः
चतुर्थीदाक्षायणयज्ञिकाय दाक्षायणयज्ञिकाभ्याम् दाक्षायणयज्ञिकेभ्यः
पञ्चमीदाक्षायणयज्ञिकात् दाक्षायणयज्ञिकाभ्याम् दाक्षायणयज्ञिकेभ्यः
षष्ठीदाक्षायणयज्ञिकस्य दाक्षायणयज्ञिकयोः दाक्षायणयज्ञिकानाम्
सप्तमीदाक्षायणयज्ञिके दाक्षायणयज्ञिकयोः दाक्षायणयज्ञिकेषु

समास दाक्षायणयज्ञिक

अव्यय ॰दाक्षायणयज्ञिकम् ॰दाक्षायणयज्ञिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria