Declension table of ?dāhavadānyā

Deva

FeminineSingularDualPlural
Nominativedāhavadānyā dāhavadānye dāhavadānyāḥ
Vocativedāhavadānye dāhavadānye dāhavadānyāḥ
Accusativedāhavadānyām dāhavadānye dāhavadānyāḥ
Instrumentaldāhavadānyayā dāhavadānyābhyām dāhavadānyābhiḥ
Dativedāhavadānyāyai dāhavadānyābhyām dāhavadānyābhyaḥ
Ablativedāhavadānyāyāḥ dāhavadānyābhyām dāhavadānyābhyaḥ
Genitivedāhavadānyāyāḥ dāhavadānyayoḥ dāhavadānyānām
Locativedāhavadānyāyām dāhavadānyayoḥ dāhavadānyāsu

Adverb -dāhavadānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria