सुबन्तावली ?दाहवदान्या

Roma

स्त्रीएकद्विबहु
प्रथमादाहवदान्या दाहवदान्ये दाहवदान्याः
सम्बोधनम्दाहवदान्ये दाहवदान्ये दाहवदान्याः
द्वितीयादाहवदान्याम् दाहवदान्ये दाहवदान्याः
तृतीयादाहवदान्यया दाहवदान्याभ्याम् दाहवदान्याभिः
चतुर्थीदाहवदान्यायै दाहवदान्याभ्याम् दाहवदान्याभ्यः
पञ्चमीदाहवदान्यायाः दाहवदान्याभ्याम् दाहवदान्याभ्यः
षष्ठीदाहवदान्यायाः दाहवदान्ययोः दाहवदान्यानाम्
सप्तमीदाहवदान्यायाम् दाहवदान्ययोः दाहवदान्यासु

अव्यय ॰दाहवदान्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria