Declension table of ?dāhamayatva

Deva

NeuterSingularDualPlural
Nominativedāhamayatvam dāhamayatve dāhamayatvāni
Vocativedāhamayatva dāhamayatve dāhamayatvāni
Accusativedāhamayatvam dāhamayatve dāhamayatvāni
Instrumentaldāhamayatvena dāhamayatvābhyām dāhamayatvaiḥ
Dativedāhamayatvāya dāhamayatvābhyām dāhamayatvebhyaḥ
Ablativedāhamayatvāt dāhamayatvābhyām dāhamayatvebhyaḥ
Genitivedāhamayatvasya dāhamayatvayoḥ dāhamayatvānām
Locativedāhamayatve dāhamayatvayoḥ dāhamayatveṣu

Compound dāhamayatva -

Adverb -dāhamayatvam -dāhamayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria